श्नथ् धातुरूपाणि - श्नथँ हिंसार्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्नथिता
श्नथितारौ
श्नथितारः
मध्यम
श्नथितासि
श्नथितास्थः
श्नथितास्थ
उत्तम
श्नथितास्मि
श्नथितास्वः
श्नथितास्मः