श्नथ् धातुरूपाणि - श्नथँ हिंसार्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्नाथीत् / अश्नाथीद् / अश्नथीत् / अश्नथीद्
अश्नाथिष्टाम् / अश्नथिष्टाम्
अश्नाथिषुः / अश्नथिषुः
मध्यम
अश्नाथीः / अश्नथीः
अश्नाथिष्टम् / अश्नथिष्टम्
अश्नाथिष्ट / अश्नथिष्ट
उत्तम
अश्नाथिषम् / अश्नथिषम्
अश्नाथिष्व / अश्नथिष्व
अश्नाथिष्म / अश्नथिष्म