श्नथ् धातुरूपाणि - श्नथँ हिंसार्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शश्नाथ
शश्नथतुः
शश्नथुः
मध्यम
शश्नथिथ
शश्नथथुः
शश्नथ
उत्तम
शश्नथ / शश्नाथ
शश्नथिव
शश्नथिम