श्नथ् धातुरूपाणि - श्नथँ हिंसार्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्नथत् / अश्नथद्
अश्नथताम्
अश्नथन्
मध्यम
अश्नथः
अश्नथतम्
अश्नथत
उत्तम
अश्नथम्
अश्नथाव
अश्नथाम