शो धातुरूपाणि - शो तनूकरणे - दिवादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शायिषीष्ट / शासीष्ट
शायिषीयास्ताम् / शासीयास्ताम्
शायिषीरन् / शासीरन्
मध्यम
शायिषीष्ठाः / शासीष्ठाः
शायिषीयास्थाम् / शासीयास्थाम्
शायिषीढ्वम् / शायिषीध्वम् / शासीध्वम्
उत्तम
शायिषीय / शासीय
शायिषीवहि / शासीवहि
शायिषीमहि / शासीमहि