शेव् धातुरूपाणि - शेवृँ सेवने इत्यप्येके - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शेविता
शेवितारौ
शेवितारः
मध्यम
शेवितासे
शेवितासाथे
शेविताध्वे
उत्तम
शेविताहे
शेवितास्वहे
शेवितास्महे