शूष् धातुरूपाणि - शूषँ प्रसवे - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शूषिषीष्ट
शूषिषीयास्ताम्
शूषिषीरन्
मध्यम
शूषिषीष्ठाः
शूषिषीयास्थाम्
शूषिषीध्वम्
उत्तम
शूषिषीय
शूषिषीवहि
शूषिषीमहि