शूष् धातुरूपाणि - शूषँ प्रसवे - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शूष्यात् / शूष्याद्
शूष्यास्ताम्
शूष्यासुः
मध्यम
शूष्याः
शूष्यास्तम्
शूष्यास्त
उत्तम
शूष्यासम्
शूष्यास्व
शूष्यास्म