शुभ् धातुरूपाणि - शुभँ भाषने भासन इत्येके हिंसायामित्यन्ये - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शुभ्येत
शुभ्येयाताम्
शुभ्येरन्
मध्यम
शुभ्येथाः
शुभ्येयाथाम्
शुभ्येध्वम्
उत्तम
शुभ्येय
शुभ्येवहि
शुभ्येमहि