शुभ् धातुरूपाणि - शुभँ भाषने भासन इत्येके हिंसायामित्यन्ये - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शोभिता
शोभितारौ
शोभितारः
मध्यम
शोभितासे
शोभितासाथे
शोभिताध्वे
उत्तम
शोभिताहे
शोभितास्वहे
शोभितास्महे