शुभ् धातुरूपाणि - शुभँ भाषने भासन इत्येके हिंसायामित्यन्ये - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शोभिषीष्ट
शोभिषीयास्ताम्
शोभिषीरन्
मध्यम
शोभिषीष्ठाः
शोभिषीयास्थाम्
शोभिषीध्वम्
उत्तम
शोभिषीय
शोभिषीवहि
शोभिषीमहि