शुभ् धातुरूपाणि - शुभँ भाषने भासन इत्येके हिंसायामित्यन्ये - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शोभताम्
शोभेताम्
शोभन्ताम्
मध्यम
शोभस्व
शोभेथाम्
शोभध्वम्
उत्तम
शोभै
शोभावहै
शोभामहै