शुभ् धातुरूपाणि - शुभँ भाषने भासन इत्येके हिंसायामित्यन्ये - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शोभिष्यते
शोभिष्येते
शोभिष्यन्ते
मध्यम
शोभिष्यसे
शोभिष्येथे
शोभिष्यध्वे
उत्तम
शोभिष्ये
शोभिष्यावहे
शोभिष्यामहे