शुभ् धातुरूपाणि - शुभँ भाषने भासन इत्येके हिंसायामित्यन्ये - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अशोभिष्यत
अशोभिष्येताम्
अशोभिष्यन्त
मध्यम
अशोभिष्यथाः
अशोभिष्येथाम्
अशोभिष्यध्वम्
उत्तम
अशोभिष्ये
अशोभिष्यावहि
अशोभिष्यामहि