शी धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

शीङ् स्वप्ने - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शायिता / शयिता
शायितारौ / शयितारौ
शायितारः / शयितारः
मध्यम
शायितासे / शयितासे
शायितासाथे / शयितासाथे
शायिताध्वे / शयिताध्वे
उत्तम
शायिताहे / शयिताहे
शायितास्वहे / शयितास्वहे
शायितास्महे / शयितास्महे