शी धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

शीङ् स्वप्ने - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शायिषीष्ट / शयिषीष्ट
शायिषीयास्ताम् / शयिषीयास्ताम्
शायिषीरन् / शयिषीरन्
मध्यम
शायिषीष्ठाः / शयिषीष्ठाः
शायिषीयास्थाम् / शयिषीयास्थाम्
शायिषीढ्वम् / शायिषीध्वम् / शयिषीढ्वम् / शयिषीध्वम्
उत्तम
शायिषीय / शयिषीय
शायिषीवहि / शयिषीवहि
शायिषीमहि / शयिषीमहि