शी धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

शीङ् स्वप्ने - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शायिष्यते / शयिष्यते
शायिष्येते / शयिष्येते
शायिष्यन्ते / शयिष्यन्ते
मध्यम
शायिष्यसे / शयिष्यसे
शायिष्येथे / शयिष्येथे
शायिष्यध्वे / शयिष्यध्वे
उत्तम
शायिष्ये / शयिष्ये
शायिष्यावहे / शयिष्यावहे
शायिष्यामहे / शयिष्यामहे