शी धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

शीङ् स्वप्ने - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अशायिष्यत / अशयिष्यत
अशायिष्येताम् / अशयिष्येताम्
अशायिष्यन्त / अशयिष्यन्त
मध्यम
अशायिष्यथाः / अशयिष्यथाः
अशायिष्येथाम् / अशयिष्येथाम्
अशायिष्यध्वम् / अशयिष्यध्वम्
उत्तम
अशायिष्ये / अशयिष्ये
अशायिष्यावहि / अशयिष्यावहि
अशायिष्यामहि / अशयिष्यामहि