शील् धातुरूपाणि - शीलँ समाधौ - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शीलिष्यति
शीलिष्यतः
शीलिष्यन्ति
मध्यम
शीलिष्यसि
शीलिष्यथः
शीलिष्यथ
उत्तम
शीलिष्यामि
शीलिष्यावः
शीलिष्यामः