शील् धातुरूपाणि - शीलँ समाधौ - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शीलिता
शीलितारौ
शीलितारः
मध्यम
शीलितासि
शीलितास्थः
शीलितास्थ
उत्तम
शीलितास्मि
शीलितास्वः
शीलितास्मः