शील् धातुरूपाणि - शीलँ समाधौ - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शील्यात् / शील्याद्
शील्यास्ताम्
शील्यासुः
मध्यम
शील्याः
शील्यास्तम्
शील्यास्त
उत्तम
शील्यासम्
शील्यास्व
शील्यास्म