शीक् + णिच् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शीकयते
शीकयेते
शीकयन्ते
मध्यम
शीकयसे
शीकयेथे
शीकयध्वे
उत्तम
शीकये
शीकयावहे
शीकयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शीकयाञ्चक्रे / शीकयांचक्रे / शीकयाम्बभूव / शीकयांबभूव / शीकयामास
शीकयाञ्चक्राते / शीकयांचक्राते / शीकयाम्बभूवतुः / शीकयांबभूवतुः / शीकयामासतुः
शीकयाञ्चक्रिरे / शीकयांचक्रिरे / शीकयाम्बभूवुः / शीकयांबभूवुः / शीकयामासुः
मध्यम
शीकयाञ्चकृषे / शीकयांचकृषे / शीकयाम्बभूविथ / शीकयांबभूविथ / शीकयामासिथ
शीकयाञ्चक्राथे / शीकयांचक्राथे / शीकयाम्बभूवथुः / शीकयांबभूवथुः / शीकयामासथुः
शीकयाञ्चकृढ्वे / शीकयांचकृढ्वे / शीकयाम्बभूव / शीकयांबभूव / शीकयामास
उत्तम
शीकयाञ्चक्रे / शीकयांचक्रे / शीकयाम्बभूव / शीकयांबभूव / शीकयामास
शीकयाञ्चकृवहे / शीकयांचकृवहे / शीकयाम्बभूविव / शीकयांबभूविव / शीकयामासिव
शीकयाञ्चकृमहे / शीकयांचकृमहे / शीकयाम्बभूविम / शीकयांबभूविम / शीकयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शीकयिता
शीकयितारौ
शीकयितारः
मध्यम
शीकयितासे
शीकयितासाथे
शीकयिताध्वे
उत्तम
शीकयिताहे
शीकयितास्वहे
शीकयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शीकयिष्यते
शीकयिष्येते
शीकयिष्यन्ते
मध्यम
शीकयिष्यसे
शीकयिष्येथे
शीकयिष्यध्वे
उत्तम
शीकयिष्ये
शीकयिष्यावहे
शीकयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शीकयताम्
शीकयेताम्
शीकयन्ताम्
मध्यम
शीकयस्व
शीकयेथाम्
शीकयध्वम्
उत्तम
शीकयै
शीकयावहै
शीकयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशीकयत
अशीकयेताम्
अशीकयन्त
मध्यम
अशीकयथाः
अशीकयेथाम्
अशीकयध्वम्
उत्तम
अशीकये
अशीकयावहि
अशीकयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शीकयेत
शीकयेयाताम्
शीकयेरन्
मध्यम
शीकयेथाः
शीकयेयाथाम्
शीकयेध्वम्
उत्तम
शीकयेय
शीकयेवहि
शीकयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शीकयिषीष्ट
शीकयिषीयास्ताम्
शीकयिषीरन्
मध्यम
शीकयिषीष्ठाः
शीकयिषीयास्थाम्
शीकयिषीढ्वम् / शीकयिषीध्वम्
उत्तम
शीकयिषीय
शीकयिषीवहि
शीकयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशीशिकत
अशीशिकेताम्
अशीशिकन्त
मध्यम
अशीशिकथाः
अशीशिकेथाम्
अशीशिकध्वम्
उत्तम
अशीशिके
अशीशिकावहि
अशीशिकामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशीकयिष्यत
अशीकयिष्येताम्
अशीकयिष्यन्त
मध्यम
अशीकयिष्यथाः
अशीकयिष्येथाम्
अशीकयिष्यध्वम्
उत्तम
अशीकयिष्ये
अशीकयिष्यावहि
अशीकयिष्यामहि