शीक् धातुरूपाणि - शीकँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शीकयेत / शीकेत
शीकयेयाताम् / शीकेयाताम्
शीकयेरन् / शीकेरन्
मध्यम
शीकयेथाः / शीकेथाः
शीकयेयाथाम् / शीकेयाथाम्
शीकयेध्वम् / शीकेध्वम्
उत्तम
शीकयेय / शीकेय
शीकयेवहि / शीकेवहि
शीकयेमहि / शीकेमहि