शीक् धातुरूपाणि - शीकँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शीकयिष्यति / शीकिष्यति
शीकयिष्यतः / शीकिष्यतः
शीकयिष्यन्ति / शीकिष्यन्ति
मध्यम
शीकयिष्यसि / शीकिष्यसि
शीकयिष्यथः / शीकिष्यथः
शीकयिष्यथ / शीकिष्यथ
उत्तम
शीकयिष्यामि / शीकिष्यामि
शीकयिष्यावः / शीकिष्यावः
शीकयिष्यामः / शीकिष्यामः