शीक् धातुरूपाणि - शीकँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अशीकयिष्यत् / अशीकयिष्यद् / अशीकिष्यत् / अशीकिष्यद्
अशीकयिष्यताम् / अशीकिष्यताम्
अशीकयिष्यन् / अशीकिष्यन्
मध्यम
अशीकयिष्यः / अशीकिष्यः
अशीकयिष्यतम् / अशीकिष्यतम्
अशीकयिष्यत / अशीकिष्यत
उत्तम
अशीकयिष्यम् / अशीकिष्यम्
अशीकयिष्याव / अशीकिष्याव
अशीकयिष्याम / अशीकिष्याम