शीक् धातुरूपाणि - शीकँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शीकयते / शीकते
शीकयेते / शीकेते
शीकयन्ते / शीकन्ते
मध्यम
शीकयसे / शीकसे
शीकयेथे / शीकेथे
शीकयध्वे / शीकध्वे
उत्तम
शीकये / शीके
शीकयावहे / शीकावहे
शीकयामहे / शीकामहे