शि धातुरूपाणि - शिञ् निशाने - स्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिन्वीत
शिन्वीयाताम्
शिन्वीरन्
मध्यम
शिन्वीथाः
शिन्वीयाथाम्
शिन्वीध्वम्
उत्तम
शिन्वीय
शिन्वीवहि
शिन्वीमहि