शि धातुरूपाणि - शिञ् निशाने - स्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शेषीष्ट
शेषीयास्ताम्
शेषीरन्
मध्यम
शेषीष्ठाः
शेषीयास्थाम्
शेषीढ्वम्
उत्तम
शेषीय
शेषीवहि
शेषीमहि