शिष् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

शिषॢँ विशेषणे - रुधादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिंष्टात् / शिंष्टाद् / शिनष्टु
शिंष्टाम्
शिंषन्तु
मध्यम
शिंष्टात् / शिंष्टाद् / शिण्ढि / शिण्ड्ढि
शिंष्टम्
शिंष्ट
उत्तम
शिनषाणि
शिनषाव
शिनषाम