शान्त्व् धातुरूपाणि - शान्त्वँ सामप्रयोगे इत्येके - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शान्त्वयिष्यति
शान्त्वयिष्यतः
शान्त्वयिष्यन्ति
मध्यम
शान्त्वयिष्यसि
शान्त्वयिष्यथः
शान्त्वयिष्यथ
उत्तम
शान्त्वयिष्यामि
शान्त्वयिष्यावः
शान्त्वयिष्यामः