शव् धातुरूपाणि - शवँ गतौ - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शविषीष्ट
शविषीयास्ताम्
शविषीरन्
मध्यम
शविषीष्ठाः
शविषीयास्थाम्
शविषीढ्वम् / शविषीध्वम्
उत्तम
शविषीय
शविषीवहि
शविषीमहि