शम्ब् धातुरूपाणि - शम्बँ सम्बन्धने च - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शम्बिष्यते / शम्बयिष्यते
शम्बिष्येते / शम्बयिष्येते
शम्बिष्यन्ते / शम्बयिष्यन्ते
मध्यम
शम्बिष्यसे / शम्बयिष्यसे
शम्बिष्येथे / शम्बयिष्येथे
शम्बिष्यध्वे / शम्बयिष्यध्वे
उत्तम
शम्बिष्ये / शम्बयिष्ये
शम्बिष्यावहे / शम्बयिष्यावहे
शम्बिष्यामहे / शम्बयिष्यामहे