शम्ब् धातुरूपाणि - शम्बँ सम्बन्धने च - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अशम्बिष्यत / अशम्बयिष्यत
अशम्बिष्येताम् / अशम्बयिष्येताम्
अशम्बिष्यन्त / अशम्बयिष्यन्त
मध्यम
अशम्बिष्यथाः / अशम्बयिष्यथाः
अशम्बिष्येथाम् / अशम्बयिष्येथाम्
अशम्बिष्यध्वम् / अशम्बयिष्यध्वम्
उत्तम
अशम्बिष्ये / अशम्बयिष्ये
अशम्बिष्यावहि / अशम्बयिष्यावहि
अशम्बिष्यामहि / अशम्बयिष्यामहि