शम्ब् धातुरूपाणि - शम्बँ सम्बन्धने च - चुरादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अशम्बि
अशम्बिषाताम् / अशम्बयिषाताम्
अशम्बिषत / अशम्बयिषत
मध्यम
अशम्बिष्ठाः / अशम्बयिष्ठाः
अशम्बिषाथाम् / अशम्बयिषाथाम्
अशम्बिढ्वम् / अशम्बयिढ्वम् / अशम्बयिध्वम्
उत्तम
अशम्बिषि / अशम्बयिषि
अशम्बिष्वहि / अशम्बयिष्वहि
अशम्बिष्महि / अशम्बयिष्महि