शम्ब् धातुरूपाणि - शम्बँ सम्बन्धने च - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शम्बिषीष्ट / शम्बयिषीष्ट
शम्बिषीयास्ताम् / शम्बयिषीयास्ताम्
शम्बिषीरन् / शम्बयिषीरन्
मध्यम
शम्बिषीष्ठाः / शम्बयिषीष्ठाः
शम्बिषीयास्थाम् / शम्बयिषीयास्थाम्
शम्बिषीध्वम् / शम्बयिषीढ्वम् / शम्बयिषीध्वम्
उत्तम
शम्बिषीय / शम्बयिषीय
शम्बिषीवहि / शम्बयिषीवहि
शम्बिषीमहि / शम्बयिषीमहि