शम्ब् धातुरूपाणि - शम्बँ सम्बन्धने च - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शम्बयति
शम्बयतः
शम्बयन्ति
मध्यम
शम्बयसि
शम्बयथः
शम्बयथ
उत्तम
शम्बयामि
शम्बयावः
शम्बयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शम्बयाञ्चकार / शम्बयांचकार / शम्बयाम्बभूव / शम्बयांबभूव / शम्बयामास
शम्बयाञ्चक्रतुः / शम्बयांचक्रतुः / शम्बयाम्बभूवतुः / शम्बयांबभूवतुः / शम्बयामासतुः
शम्बयाञ्चक्रुः / शम्बयांचक्रुः / शम्बयाम्बभूवुः / शम्बयांबभूवुः / शम्बयामासुः
मध्यम
शम्बयाञ्चकर्थ / शम्बयांचकर्थ / शम्बयाम्बभूविथ / शम्बयांबभूविथ / शम्बयामासिथ
शम्बयाञ्चक्रथुः / शम्बयांचक्रथुः / शम्बयाम्बभूवथुः / शम्बयांबभूवथुः / शम्बयामासथुः
शम्बयाञ्चक्र / शम्बयांचक्र / शम्बयाम्बभूव / शम्बयांबभूव / शम्बयामास
उत्तम
शम्बयाञ्चकर / शम्बयांचकर / शम्बयाञ्चकार / शम्बयांचकार / शम्बयाम्बभूव / शम्बयांबभूव / शम्बयामास
शम्बयाञ्चकृव / शम्बयांचकृव / शम्बयाम्बभूविव / शम्बयांबभूविव / शम्बयामासिव
शम्बयाञ्चकृम / शम्बयांचकृम / शम्बयाम्बभूविम / शम्बयांबभूविम / शम्बयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शम्बयिता
शम्बयितारौ
शम्बयितारः
मध्यम
शम्बयितासि
शम्बयितास्थः
शम्बयितास्थ
उत्तम
शम्बयितास्मि
शम्बयितास्वः
शम्बयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शम्बयिष्यति
शम्बयिष्यतः
शम्बयिष्यन्ति
मध्यम
शम्बयिष्यसि
शम्बयिष्यथः
शम्बयिष्यथ
उत्तम
शम्बयिष्यामि
शम्बयिष्यावः
शम्बयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शम्बयतात् / शम्बयताद् / शम्बयतु
शम्बयताम्
शम्बयन्तु
मध्यम
शम्बयतात् / शम्बयताद् / शम्बय
शम्बयतम्
शम्बयत
उत्तम
शम्बयानि
शम्बयाव
शम्बयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशम्बयत् / अशम्बयद्
अशम्बयताम्
अशम्बयन्
मध्यम
अशम्बयः
अशम्बयतम्
अशम्बयत
उत्तम
अशम्बयम्
अशम्बयाव
अशम्बयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शम्बयेत् / शम्बयेद्
शम्बयेताम्
शम्बयेयुः
मध्यम
शम्बयेः
शम्बयेतम्
शम्बयेत
उत्तम
शम्बयेयम्
शम्बयेव
शम्बयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शम्ब्यात् / शम्ब्याद्
शम्ब्यास्ताम्
शम्ब्यासुः
मध्यम
शम्ब्याः
शम्ब्यास्तम्
शम्ब्यास्त
उत्तम
शम्ब्यासम्
शम्ब्यास्व
शम्ब्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशशम्बत् / अशशम्बद्
अशशम्बताम्
अशशम्बन्
मध्यम
अशशम्बः
अशशम्बतम्
अशशम्बत
उत्तम
अशशम्बम्
अशशम्बाव
अशशम्बाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशम्बयिष्यत् / अशम्बयिष्यद्
अशम्बयिष्यताम्
अशम्बयिष्यन्
मध्यम
अशम्बयिष्यः
अशम्बयिष्यतम्
अशम्बयिष्यत
उत्तम
अशम्बयिष्यम्
अशम्बयिष्याव
अशम्बयिष्याम