शम्ब् धातुरूपाणि - शम्बँ सम्बन्धने च - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शम्बयते
शम्बयेते
शम्बयन्ते
मध्यम
शम्बयसे
शम्बयेथे
शम्बयध्वे
उत्तम
शम्बये
शम्बयावहे
शम्बयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शम्बयाञ्चक्रे / शम्बयांचक्रे / शम्बयाम्बभूव / शम्बयांबभूव / शम्बयामास
शम्बयाञ्चक्राते / शम्बयांचक्राते / शम्बयाम्बभूवतुः / शम्बयांबभूवतुः / शम्बयामासतुः
शम्बयाञ्चक्रिरे / शम्बयांचक्रिरे / शम्बयाम्बभूवुः / शम्बयांबभूवुः / शम्बयामासुः
मध्यम
शम्बयाञ्चकृषे / शम्बयांचकृषे / शम्बयाम्बभूविथ / शम्बयांबभूविथ / शम्बयामासिथ
शम्बयाञ्चक्राथे / शम्बयांचक्राथे / शम्बयाम्बभूवथुः / शम्बयांबभूवथुः / शम्बयामासथुः
शम्बयाञ्चकृढ्वे / शम्बयांचकृढ्वे / शम्बयाम्बभूव / शम्बयांबभूव / शम्बयामास
उत्तम
शम्बयाञ्चक्रे / शम्बयांचक्रे / शम्बयाम्बभूव / शम्बयांबभूव / शम्बयामास
शम्बयाञ्चकृवहे / शम्बयांचकृवहे / शम्बयाम्बभूविव / शम्बयांबभूविव / शम्बयामासिव
शम्बयाञ्चकृमहे / शम्बयांचकृमहे / शम्बयाम्बभूविम / शम्बयांबभूविम / शम्बयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शम्बयिता
शम्बयितारौ
शम्बयितारः
मध्यम
शम्बयितासे
शम्बयितासाथे
शम्बयिताध्वे
उत्तम
शम्बयिताहे
शम्बयितास्वहे
शम्बयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शम्बयिष्यते
शम्बयिष्येते
शम्बयिष्यन्ते
मध्यम
शम्बयिष्यसे
शम्बयिष्येथे
शम्बयिष्यध्वे
उत्तम
शम्बयिष्ये
शम्बयिष्यावहे
शम्बयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शम्बयताम्
शम्बयेताम्
शम्बयन्ताम्
मध्यम
शम्बयस्व
शम्बयेथाम्
शम्बयध्वम्
उत्तम
शम्बयै
शम्बयावहै
शम्बयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशम्बयत
अशम्बयेताम्
अशम्बयन्त
मध्यम
अशम्बयथाः
अशम्बयेथाम्
अशम्बयध्वम्
उत्तम
अशम्बये
अशम्बयावहि
अशम्बयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शम्बयेत
शम्बयेयाताम्
शम्बयेरन्
मध्यम
शम्बयेथाः
शम्बयेयाथाम्
शम्बयेध्वम्
उत्तम
शम्बयेय
शम्बयेवहि
शम्बयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शम्बयिषीष्ट
शम्बयिषीयास्ताम्
शम्बयिषीरन्
मध्यम
शम्बयिषीष्ठाः
शम्बयिषीयास्थाम्
शम्बयिषीढ्वम् / शम्बयिषीध्वम्
उत्तम
शम्बयिषीय
शम्बयिषीवहि
शम्बयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशशम्बत
अशशम्बेताम्
अशशम्बन्त
मध्यम
अशशम्बथाः
अशशम्बेथाम्
अशशम्बध्वम्
उत्तम
अशशम्बे
अशशम्बावहि
अशशम्बामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशम्बयिष्यत
अशम्बयिष्येताम्
अशम्बयिष्यन्त
मध्यम
अशम्बयिष्यथाः
अशम्बयिष्येथाम्
अशम्बयिष्यध्वम्
उत्तम
अशम्बयिष्ये
अशम्बयिष्यावहि
अशम्बयिष्यामहि