शम्ब् धातुरूपाणि - शम्बँ सम्बन्धने च - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शम्बयिष्यति
शम्बयिष्यतः
शम्बयिष्यन्ति
मध्यम
शम्बयिष्यसि
शम्बयिष्यथः
शम्बयिष्यथ
उत्तम
शम्बयिष्यामि
शम्बयिष्यावः
शम्बयिष्यामः