शम्ब् धातुरूपाणि - शम्बँ सम्बन्धने च - चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शम्बयिष्यते
शम्बयिष्येते
शम्बयिष्यन्ते
मध्यम
शम्बयिष्यसे
शम्बयिष्येथे
शम्बयिष्यध्वे
उत्तम
शम्बयिष्ये
शम्बयिष्यावहे
शम्बयिष्यामहे