शम्ब् धातुरूपाणि - शम्बँ सम्बन्धने च - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अशम्बयिष्यत् / अशम्बयिष्यद्
अशम्बयिष्यताम्
अशम्बयिष्यन्
मध्यम
अशम्बयिष्यः
अशम्बयिष्यतम्
अशम्बयिष्यत
उत्तम
अशम्बयिष्यम्
अशम्बयिष्याव
अशम्बयिष्याम