शम्ब् धातुरूपाणि - शम्बँ सम्बन्धने च - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शम्बयिता
शम्बयितारौ
शम्बयितारः
मध्यम
शम्बयितासि
शम्बयितास्थः
शम्बयितास्थ
उत्तम
शम्बयितास्मि
शम्बयितास्वः
शम्बयितास्मः