शम्ब् धातुरूपाणि - शम्बँ सम्बन्धने च - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शम्बयाञ्चकार / शम्बयांचकार / शम्बयाम्बभूव / शम्बयांबभूव / शम्बयामास
शम्बयाञ्चक्रतुः / शम्बयांचक्रतुः / शम्बयाम्बभूवतुः / शम्बयांबभूवतुः / शम्बयामासतुः
शम्बयाञ्चक्रुः / शम्बयांचक्रुः / शम्बयाम्बभूवुः / शम्बयांबभूवुः / शम्बयामासुः
मध्यम
शम्बयाञ्चकर्थ / शम्बयांचकर्थ / शम्बयाम्बभूविथ / शम्बयांबभूविथ / शम्बयामासिथ
शम्बयाञ्चक्रथुः / शम्बयांचक्रथुः / शम्बयाम्बभूवथुः / शम्बयांबभूवथुः / शम्बयामासथुः
शम्बयाञ्चक्र / शम्बयांचक्र / शम्बयाम्बभूव / शम्बयांबभूव / शम्बयामास
उत्तम
शम्बयाञ्चकर / शम्बयांचकर / शम्बयाञ्चकार / शम्बयांचकार / शम्बयाम्बभूव / शम्बयांबभूव / शम्बयामास
शम्बयाञ्चकृव / शम्बयांचकृव / शम्बयाम्बभूविव / शम्बयांबभूविव / शम्बयामासिव
शम्बयाञ्चकृम / शम्बयांचकृम / शम्बयाम्बभूविम / शम्बयांबभूविम / शम्बयामासिम