शम्ब् धातुरूपाणि - शम्बँ सम्बन्धने च - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शम्बयाञ्चक्रे / शम्बयांचक्रे / शम्बयाम्बभूव / शम्बयांबभूव / शम्बयामास
शम्बयाञ्चक्राते / शम्बयांचक्राते / शम्बयाम्बभूवतुः / शम्बयांबभूवतुः / शम्बयामासतुः
शम्बयाञ्चक्रिरे / शम्बयांचक्रिरे / शम्बयाम्बभूवुः / शम्बयांबभूवुः / शम्बयामासुः
मध्यम
शम्बयाञ्चकृषे / शम्बयांचकृषे / शम्बयाम्बभूविथ / शम्बयांबभूविथ / शम्बयामासिथ
शम्बयाञ्चक्राथे / शम्बयांचक्राथे / शम्बयाम्बभूवथुः / शम्बयांबभूवथुः / शम्बयामासथुः
शम्बयाञ्चकृढ्वे / शम्बयांचकृढ्वे / शम्बयाम्बभूव / शम्बयांबभूव / शम्बयामास
उत्तम
शम्बयाञ्चक्रे / शम्बयांचक्रे / शम्बयाम्बभूव / शम्बयांबभूव / शम्बयामास
शम्बयाञ्चकृवहे / शम्बयांचकृवहे / शम्बयाम्बभूविव / शम्बयांबभूविव / शम्बयामासिव
शम्बयाञ्चकृमहे / शम्बयांचकृमहे / शम्बयाम्बभूविम / शम्बयांबभूविम / शम्बयामासिम