शम्ब् धातुरूपाणि - शम्बँ सम्बन्धने च - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शम्ब्यात् / शम्ब्याद्
शम्ब्यास्ताम्
शम्ब्यासुः
मध्यम
शम्ब्याः
शम्ब्यास्तम्
शम्ब्यास्त
उत्तम
शम्ब्यासम्
शम्ब्यास्व
शम्ब्यास्म