शम्ब् धातुरूपाणि - शम्बँ सम्बन्धने च - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शम्बयिषीष्ट
शम्बयिषीयास्ताम्
शम्बयिषीरन्
मध्यम
शम्बयिषीष्ठाः
शम्बयिषीयास्थाम्
शम्बयिषीढ्वम् / शम्बयिषीध्वम्
उत्तम
शम्बयिषीय
शम्बयिषीवहि
शम्बयिषीमहि