शठ् धातुरूपाणि - शठँ असंस्कारगत्योः - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शाठिष्यते / शाठयिष्यते
शाठिष्येते / शाठयिष्येते
शाठिष्यन्ते / शाठयिष्यन्ते
मध्यम
शाठिष्यसे / शाठयिष्यसे
शाठिष्येथे / शाठयिष्येथे
शाठिष्यध्वे / शाठयिष्यध्वे
उत्तम
शाठिष्ये / शाठयिष्ये
शाठिष्यावहे / शाठयिष्यावहे
शाठिष्यामहे / शाठयिष्यामहे