शठ् धातुरूपाणि - शठँ असंस्कारगत्योः - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शाठिता / शाठयिता
शाठितारौ / शाठयितारौ
शाठितारः / शाठयितारः
मध्यम
शाठितासे / शाठयितासे
शाठितासाथे / शाठयितासाथे
शाठिताध्वे / शाठयिताध्वे
उत्तम
शाठिताहे / शाठयिताहे
शाठितास्वहे / शाठयितास्वहे
शाठितास्महे / शाठयितास्महे