शठ् धातुरूपाणि - शठँ असंस्कारगत्योः - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शाठयाञ्चक्रे / शाठयांचक्रे / शाठयाम्बभूवे / शाठयांबभूवे / शाठयामाहे
शाठयाञ्चक्राते / शाठयांचक्राते / शाठयाम्बभूवाते / शाठयांबभूवाते / शाठयामासाते
शाठयाञ्चक्रिरे / शाठयांचक्रिरे / शाठयाम्बभूविरे / शाठयांबभूविरे / शाठयामासिरे
मध्यम
शाठयाञ्चकृषे / शाठयांचकृषे / शाठयाम्बभूविषे / शाठयांबभूविषे / शाठयामासिषे
शाठयाञ्चक्राथे / शाठयांचक्राथे / शाठयाम्बभूवाथे / शाठयांबभूवाथे / शाठयामासाथे
शाठयाञ्चकृढ्वे / शाठयांचकृढ्वे / शाठयाम्बभूविध्वे / शाठयांबभूविध्वे / शाठयाम्बभूविढ्वे / शाठयांबभूविढ्वे / शाठयामासिध्वे
उत्तम
शाठयाञ्चक्रे / शाठयांचक्रे / शाठयाम्बभूवे / शाठयांबभूवे / शाठयामाहे
शाठयाञ्चकृवहे / शाठयांचकृवहे / शाठयाम्बभूविवहे / शाठयांबभूविवहे / शाठयामासिवहे
शाठयाञ्चकृमहे / शाठयांचकृमहे / शाठयाम्बभूविमहे / शाठयांबभूविमहे / शाठयामासिमहे