शठ् धातुरूपाणि - शठँ असंस्कारगत्योः - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शाठिषीष्ट / शाठयिषीष्ट
शाठिषीयास्ताम् / शाठयिषीयास्ताम्
शाठिषीरन् / शाठयिषीरन्
मध्यम
शाठिषीष्ठाः / शाठयिषीष्ठाः
शाठिषीयास्थाम् / शाठयिषीयास्थाम्
शाठिषीध्वम् / शाठयिषीढ्वम् / शाठयिषीध्वम्
उत्तम
शाठिषीय / शाठयिषीय
शाठिषीवहि / शाठयिषीवहि
शाठिषीमहि / शाठयिषीमहि