शठ् धातुरूपाणि - शठँ असंस्कारगत्योः - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शाठयते
शाठयेते
शाठयन्ते
मध्यम
शाठयसे
शाठयेथे
शाठयध्वे
उत्तम
शाठये
शाठयावहे
शाठयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शाठयाञ्चक्रे / शाठयांचक्रे / शाठयाम्बभूव / शाठयांबभूव / शाठयामास
शाठयाञ्चक्राते / शाठयांचक्राते / शाठयाम्बभूवतुः / शाठयांबभूवतुः / शाठयामासतुः
शाठयाञ्चक्रिरे / शाठयांचक्रिरे / शाठयाम्बभूवुः / शाठयांबभूवुः / शाठयामासुः
मध्यम
शाठयाञ्चकृषे / शाठयांचकृषे / शाठयाम्बभूविथ / शाठयांबभूविथ / शाठयामासिथ
शाठयाञ्चक्राथे / शाठयांचक्राथे / शाठयाम्बभूवथुः / शाठयांबभूवथुः / शाठयामासथुः
शाठयाञ्चकृढ्वे / शाठयांचकृढ्वे / शाठयाम्बभूव / शाठयांबभूव / शाठयामास
उत्तम
शाठयाञ्चक्रे / शाठयांचक्रे / शाठयाम्बभूव / शाठयांबभूव / शाठयामास
शाठयाञ्चकृवहे / शाठयांचकृवहे / शाठयाम्बभूविव / शाठयांबभूविव / शाठयामासिव
शाठयाञ्चकृमहे / शाठयांचकृमहे / शाठयाम्बभूविम / शाठयांबभूविम / शाठयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शाठयिता
शाठयितारौ
शाठयितारः
मध्यम
शाठयितासे
शाठयितासाथे
शाठयिताध्वे
उत्तम
शाठयिताहे
शाठयितास्वहे
शाठयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शाठयिष्यते
शाठयिष्येते
शाठयिष्यन्ते
मध्यम
शाठयिष्यसे
शाठयिष्येथे
शाठयिष्यध्वे
उत्तम
शाठयिष्ये
शाठयिष्यावहे
शाठयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शाठयताम्
शाठयेताम्
शाठयन्ताम्
मध्यम
शाठयस्व
शाठयेथाम्
शाठयध्वम्
उत्तम
शाठयै
शाठयावहै
शाठयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशाठयत
अशाठयेताम्
अशाठयन्त
मध्यम
अशाठयथाः
अशाठयेथाम्
अशाठयध्वम्
उत्तम
अशाठये
अशाठयावहि
अशाठयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शाठयेत
शाठयेयाताम्
शाठयेरन्
मध्यम
शाठयेथाः
शाठयेयाथाम्
शाठयेध्वम्
उत्तम
शाठयेय
शाठयेवहि
शाठयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शाठयिषीष्ट
शाठयिषीयास्ताम्
शाठयिषीरन्
मध्यम
शाठयिषीष्ठाः
शाठयिषीयास्थाम्
शाठयिषीढ्वम् / शाठयिषीध्वम्
उत्तम
शाठयिषीय
शाठयिषीवहि
शाठयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशीशठत
अशीशठेताम्
अशीशठन्त
मध्यम
अशीशठथाः
अशीशठेथाम्
अशीशठध्वम्
उत्तम
अशीशठे
अशीशठावहि
अशीशठामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशाठयिष्यत
अशाठयिष्येताम्
अशाठयिष्यन्त
मध्यम
अशाठयिष्यथाः
अशाठयिष्येथाम्
अशाठयिष्यध्वम्
उत्तम
अशाठयिष्ये
अशाठयिष्यावहि
अशाठयिष्यामहि